Books

Māthurīpañcalakṣaṇī : Nepāladeśīyena Śrīmadumānāthopādhyāyena viracitayā Vyāpticandrikākhyayā vyākhyayā sahitā : Śrīhariharaśāstrisaṅkalitapañcalakṣaṇīmāthurīkroḍapatreṇa ca samalaṅkr̥tam ; tathā, Māthurīsiṃhavyāghralakṣaṇam : Paṃ. Śrīharirāmaśuklaviracitavyākhyayā sahitaṃ saṃśodhitañca

Pañcalakṣaṇī
Available as
Physical
Summary

Portions, dealing with the definition of invariable concomitance (vyāpti), from the commentary on Tattvacintāmaṇi, basic work of the neo-Nyāya school in Hindu philosophy, by Gaṅgeśa, 13th cent.

Details

Additional Information